________________
अव्वा ॥ १॥ होंति पुण अहियपुरिसा अट्ठसयं अंगुलाण उव्विद्धा । छण्णउइ अहम्मपुरिसा चउत्तरं मज्झिमिल्ला उ ॥२॥ हीणा वा अहिया वा जे खलु सरसत्तसारपरिहीणा । ते उत्तमपुरिसाणं अवस्स पेसत्तणमुवेति ॥ ३॥ एएणं अंगुलपमाणेणं छ अंगुलाई पाओ दो पाया विहत्थी दो विहत्थीओ रयणी दो रयणीओ कुच्छी दो कुच्छीओ दंडं धणू जुगे नालिआ अक्ख मुसले दो धणुसहस्साइ गाउअं चत्तारि गाउआइं जोअणं।
। इदमपि द्विविध-प्रदेशनिष्पन्नं विभागनिष्पन्नं च, तत्र प्रदेशा इह क्षेत्रस्य निर्विभागा भागास्तैर्निष्पन्नं प्रदेशनिष्पन्नं, विभागः-पूर्वोक्तस्वरूपस्तेन निष्पन्नं विभागनिष्पन्नं । 'से किं तं पएसनिप्फण्णे तत्रैकप्रदेशावगाढाद्यसङ्ख्येयप्रदेशावगाढपर्यन्तं प्रदेशनिष्पन्नम् , एकप्रदेशाद्यवगाढताया एकादिभिः क्षेत्रप्रदेशैनिष्पन्न| त्वाद् अत्रापि प्रदेशनिष्पन्नता भावनीया, प्रमाणता त्वेकप्रदेशावगाहित्वादिना खखरूपेणैव प्रमीयमानत्वादिति । विभागनिष्पन्नं त्वङ्गुलादि, तदेवाह-'अंगुलविहत्थि' गाहा, अङ्गुलादिखरूपं च स्वत एव शास्त्रकारो न्यक्षेण वक्ष्यति। तत्राङ्गुलखरूपनिर्धारणायाह-से किं तं अंगुले इत्यादि, अङ्गुलं त्रिविधं प्रज्ञप्तं, तद्यथा
भनु. २७
Jain Education
a
l
For Private 3 Personal Use Only