________________
अनुयो० मलधारीया
वृत्तिः उपक्रमे प्रमाणद्वारं
॥१५६॥
चन्द्रकान्तादयः शिला-राजपट्टकः, गन्धपट इत्यन्ये, शेषं प्रतीतं, यावत्तदेतत्प्रतिमानप्रमाणं, तदेवं समर्थितं मानोन्मानादिभेदभिन्नं पञ्चविधमपि विभागनिष्पन्नं द्रव्यप्रमाणं, तत्समर्थने च समर्थितं द्रव्यप्रमाणम् ॥१३३॥ अथ क्षेत्रप्रमाणमभिधित्सुराह
से किं तं खेत्तपमाणे ?, २ दुविहे पण्णत्ते, तंजहा-पएसणिप्फण्णे अ विभागणिप्फण्णे अ। से किं तं पएसणिप्फण्णे ?, २ एगपएसोगाढे दुपएसोगाढे तिपएसोगाढे संखिजप० असंखिज्जप०, से तं पएसणिप्फपणे । से किं तं विभागणिप्फण्णे ?, २-अंगुलविहत्थिरयणी कुच्छी धणु गाउअं च बोद्धव्वं । जोयण सेढी पयरं लोगमलोगेऽवि अ तहेव ॥ १॥ से किं तं अंगुले ?, २ तिविहे पण्णत्ते, तंजहा-आयंगुले उस्सेहंगुले पमाणंगुले । से किं तं आयंगुले ?, २ जे णं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं दुवालसअंगुलाई मुहं नवमुहाइं पुरिसे पमाणजुत्ते भवइ, दोण्णिए पुरिसे माणजुत्ते भवइ, अद्धभारं तुल्लमाणे पुरिसे उम्माणजुत्ते भवइ,-माणुम्माणपमाणजुत्ता(णय) लक्खणवंजणगुणेहिँ उववेआ। उत्तमकुलप्पसूआ उत्तमपुरिसा मुणे
॥१५६॥
in Education
...
.
.
. For Private BPersonal use Only
INMainelibrary.org