SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ माणपमाणेणं किं पओअणं ?, एएणं पडिमाणपमाणेणं सुवण्णरजतमणिमोत्तिअसंखसिलप्पवालाईणं दव्वाणं पडिमाणप्पमाणनिवित्तिलक्खणं भवइ, से तं पडिमाणे। से तं विभागनिप्फण्णे । से तं दव्वपमाणे (सू० १३३) मीयतेऽनेनेति मानं मेयस्य-सुवर्णादेः प्रतिरूपं-सदृशं मानं प्रतिमान-गुनादि, अथवा प्रतिमीयते तदिति दप्रतिमानं, तत्र गुञ्जा चणोठिया १ सपादा गुञ्जा काकणी २ सत्रिभागकाकण्या विभागोनगुञ्जाद्वयेन वा निवृत्तो निष्पावः ३, त्रयो निष्पावाः कर्ममाषकः ४, द्वादश कर्ममाषका एको मण्डलकः ५, षोडश कर्ममा8षका एकः सुवर्णः ६ । अमुमेवार्थ किञ्चित् सूत्रेऽप्याह-पंच गुंजाओ' इत्यादि, पञ्च गुञ्जा एकः कर्ममाषकः,13 अथवा चतस्रः काकण्य एकः कर्ममाषकः, यदिवा त्रयो निष्पावका एकः कर्ममाषकः, इदमुक्तं भवति-अस्य प्रकारत्रयस्य मध्ये येन केनचित् प्रकारेण प्रतिभाति तेन वक्ता कर्ममाषकं प्ररूपयतु पूर्वोक्तानुसारेण, न कश्चिदर्थभेद इति । एवं 'चउक्को कम्ममासओ'इत्यादि, चतसृभिः काकिणीभिर्निष्पन्नत्वाचतुष्को यः कर्ममाषक इति स्वरूपविशेषणमात्रमिदं, ते द्वादश कर्ममाषका एको मण्डलकः, एवमष्टचत्वारिंशत्काकिणीभिर्मण्डलको भवतीति शेषः, भावार्थः पूर्ववदेव, षोडश कर्ममाषकाः सुवर्णः, अथवा चतुःषष्टिः काकण्य एकः सुवर्णो, भावार्थः स एव, एतेन प्रतिमानप्रमाणेन किं प्रयोजनमित्यादि गतार्थ, नवरं रजतं-रूप्यं मणयः in Educatan Interna For Private & Personel Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy