________________
वृत्तिः
अनुयो० मलधारीया
उपक्रमे प्रमाणद्वारं
॥१५४॥
वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा-दंडधणूजुगनालिआ य अक्खमुसलं च चउहत्थं । दसनालिअं च रज्जु विआण ओमाणसण्णाए ॥१॥ वत्थुमि हत्थमजं खित्ते दंडं धणुं च पत्थंमि । खायं च नालिआए विआण ओमाणसण्णाए ॥१॥ एएणं अवमाणपमाणेणं किं पओअणं ?, एएणं अवमाणपमाणेणं खायचिअकरकचियकडपडभित्तिपरिक्खेवसंसियाणं दव्वाणं अवमाणपमाणनिवित्तिलक्षणं भवइ, से तं अवमाणे । से किं तं गणिमे ?, २ जण्णं गणिज्जइ, तंजहा-एगो दस सयं सहस्सं दस सहस्साई सयसहस्सं दस सयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओअणं ?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसिआणं
दव्वाणं गणियप्पमाणनिवित्तिलक्खणं भवइ, से तं गणिमे। अवमीयते-परिच्छिद्यते खाताधनेनेति अवमानं-हस्तदण्डादि, अथवा अवमीयते-परिच्छिद्यते हस्तादिना यत्तदवमानं-खातादि, तत्र कर्मसाधनपक्षमधिकृत्य तावदाह-जं 'मित्यादि, यदवमीयते खातादि तदवमानं, केनावमीयते इत्याह-हत्थेण वा दंडेण वा' इत्यादि, तत्र हस्तो-वक्ष्यमाणखरूपश्चतुर्विशत्यङ्गुल
॥१५४॥
कस
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org