SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ वृत्तिः अनुयो० मलधारीया उपक्रमे प्रमाणद्वारं ॥१५४॥ वा जुगेण वा नालिआए वा अक्खेण वा मुसलेण वा-दंडधणूजुगनालिआ य अक्खमुसलं च चउहत्थं । दसनालिअं च रज्जु विआण ओमाणसण्णाए ॥१॥ वत्थुमि हत्थमजं खित्ते दंडं धणुं च पत्थंमि । खायं च नालिआए विआण ओमाणसण्णाए ॥१॥ एएणं अवमाणपमाणेणं किं पओअणं ?, एएणं अवमाणपमाणेणं खायचिअकरकचियकडपडभित्तिपरिक्खेवसंसियाणं दव्वाणं अवमाणपमाणनिवित्तिलक्षणं भवइ, से तं अवमाणे । से किं तं गणिमे ?, २ जण्णं गणिज्जइ, तंजहा-एगो दस सयं सहस्सं दस सहस्साई सयसहस्सं दस सयसहस्साई कोडी, एएणं गणिमप्पमाणेणं किं पओअणं ?, एएणं गणिमपमाणेणं भितगभितिभत्तवेअणआयव्वयसंसिआणं दव्वाणं गणियप्पमाणनिवित्तिलक्खणं भवइ, से तं गणिमे। अवमीयते-परिच्छिद्यते खाताधनेनेति अवमानं-हस्तदण्डादि, अथवा अवमीयते-परिच्छिद्यते हस्तादिना यत्तदवमानं-खातादि, तत्र कर्मसाधनपक्षमधिकृत्य तावदाह-जं 'मित्यादि, यदवमीयते खातादि तदवमानं, केनावमीयते इत्याह-हत्थेण वा दंडेण वा' इत्यादि, तत्र हस्तो-वक्ष्यमाणखरूपश्चतुर्विशत्यङ्गुल ॥१५४॥ कस Jain Education Internet For Private & Personal Use Only www.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy