________________
HAYOPOSAOSTUSSA
पलं अद्धतुला तुला अद्धभारो भारो, दो अद्धकरिसा करिसो दो करिसा अद्धपलं दो अद्धपलाई पलं पंच पलसहआ तुला दस तुलाओ अद्धभारो वीसं तुलाओ भारो, एएणं उम्माणपमाणेणं किं पओअणं?, एएणं उम्माणपमाणेणं पत्तागरतगरचोअअकुंकुमखंडगुलमच्छंडिआईणं दव्वाणं उम्माणपमाणनिवित्तिलक्खणं भवइ,
से तं उम्माणपमाणे। उन्मीयते तदित्युन्मानम् उन्मीयते अनेनेति वा उन्मानमित्यादि, तत्र कर्मसाधनपक्षमधिकृत्याह-जणं उम्मिणिजईत्यादि, यदुन्मीयते-प्रतिनियतखरूपतया व्यवस्थाप्यते तदुन्मानं, तद्यथा-अर्द्धकर्ष इत्यादि, पलम्याष्टमांशोऽर्द्धकर्षः, तस्यैव चतुर्भागः कर्षः, पलस्याई अर्द्धपलमित्यादि, सर्व मागधदेशप्रसिद्धं सूत्रसिद्धमेव, नवरं पलाशपत्रकारीपत्रादिकं पत्रं, चौयओ फलविशेषः, मत्स्यण्डिका-शर्कराविशेषः। अवमानं विवक्षुराह
से किं तं ओमाणे ?, २ जणं ओमिणिज्जइ, तंजहा-हत्थेण वा दंडेण वा धणुक्केण १ पंचुत्तर प्र. तुला पलशतमिति तु कोशयोः. २ अगुरु प्र.
Jain Education
Hora
For Private & Personel Use Only
How.jainelibrary.org