SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ C वृत्तिः अनुयो० मलधारीया ॥१५३॥ AAAAAAACHAR चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाचाभ्यन्तरशिखायुक्तमित्युक्तं, तद्यथा-चतुःषष्टिकेत्यादि, इदमुक्तं भवति-षड्पश्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रसमानं, तस्य चतुःषष्टितमभा- उपक्रमे गनिष्पन्ना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपल-16 प्रमाणद्वारं प्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागिका, तस्या एव चतुर्भागवर्तित्वात् चतुःषष्टिपलमाना चतु आंगिका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानार्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु न दृश्यत एव, षट्पञ्चाशदधिकशतद्वयपलप्रमाणा माणिका, द्वाभ्यां चतुःषष्टिकाभ्यामेका द्वात्रिंशिका भवतीत्यादि गतार्थमेव, यावदेतेन रसमानप्रमाणेन किं प्रयोजनम् ?, अत्रोत्तरम्-'एतेन' रसमानप्रमाणेन वारकघटककरकगर्गरीतिककरोडिकाकुण्डिकासंश्रितानां रसानां-रसस्य यन्मानं तदेव प्रमाणं तस्य निवृत्तिः-सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, तत्रातीवविशालमुखा कुण्डिकैव करोडिका उच्यते, शेषं प्रतीतं, कचित् 'कलसिए'त्ति दृश्यते, तत्र लघुतरः कलश एव कलशिकेत्यभिधीयते, एवमन्यदपि वाचनान्तरम|भ्यूह्यम् । 'से त' मित्यादि निगमनद्वयम् । अथोन्मानमभिधित्सुराह ॥१५३॥ से किं तं उम्माणे ?, २ जण्णं उम्मिणिजइ, तंजहा-अद्धकरिसो करिसो पलं अद्ध ROSAROKARACTERESTEGRECE Jain Education Hella For Private Personel Use Only jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy