________________
प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं धान्यमानप्रमाणं, तच 'दो असईओं इत्यादि, अश्नुते तत्प्रभवत्वेन समस्तधान्यमानानि व्यामोतीत्यसतिः-अवाङ्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्द्येन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसूतिः, द्वे च प्रसूती सेतिका, सा च नेह
प्रसिद्धा गृह्यते, मागधदेशमसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद् , अत इयं तत्प्रसिद्धा काचिदवगहैन्तव्या, चतस्रः सेतिकाः कुडवा, ते चत्वारः प्रस्था, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभि
राढकशतैर्निवृत्तो वाहः, अत्राह शिष्यः-एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनं-किमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदुरालिन्दापचारिसंश्रितानां' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य-यन्मानम् इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वृत्ति-सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली-मोहा[हाअध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका, मुखं गच्या उपरि यद्दीयते, सुम्बादिव्यूतं ढश्चनकादि तदिदूरं, आलिन्दकंकुण्डुल्कम् अपचारि-दीर्घतरधान्यकोष्ठाकारविशेषः। रसमानप्रमाणमाह-से किं तमि'त्यादि, रसो-मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं, किमित्याह-धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितंचतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते-क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वारिकल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवोऽतो बहिःशिखाभावात् धान्यमाना
Jain Education
For Private Personale
Only
Mainelibrary.org