SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा रीया ॥ १४९ ॥ Jain Education तं वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोहिमकारे, सिप्ना । से किं तं सिलोअनामे ?, २ समणे माहणे सव्वातिही, से तं सिलोअनामे । से किं तं संजोगनामे १, २ रण्णो ससुरए रण्णो जामाउए रण्णो साले रण्णो भाउ रणो भगिणीवई, से तं संजोगनामे । से किं तं समीवनामे ?, २ गिरिसमीवे यरं गिरिणयरं विदिसासमीवे णयरं वेदिसं णयरं बेन्नाए समीवे णयरं बेन्नायड तगराए समीवे यरं तगरायडं, से तं समीवनामे । से किं तं संजूहनामे ?, २ तरङ्गवइक्कारे मलयवइक्कारे अत्ताणुसट्टिकारे बिंदुकारे, से तं संजूहनामे । से किं तं ईसरिअनामे ?, २ राईसरे तलवरे माडंबिए कोडुंबिए इब्भे सेट्टी सत्थवाहे सेणावई, से तं ईरिनामे । से किं तं अवच्चनामे ? २ अरिहंतमाया चक्कवहिमाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अवच्चनामे । से तं तद्धितए । सेकिं तं धाउ १, २ भू सत्तायां परस्मैभाषा एध वृद्धौ स्पर्द्ध संहर्षे गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे For Private & Personal Use Only वृत्तिः उपक्र माधि० ॥ १४९ ॥ jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy