________________
अनुयो०
मलधा
रीया
॥ १४९ ॥
Jain Education
तं
वज्झकारे पोत्थकारे चित्तकारे दंतकारे लेप्पकारे सेलकारे कोहिमकारे, सिप्ना । से किं तं सिलोअनामे ?, २ समणे माहणे सव्वातिही, से तं सिलोअनामे । से किं तं संजोगनामे १, २ रण्णो ससुरए रण्णो जामाउए रण्णो साले रण्णो भाउ रणो भगिणीवई, से तं संजोगनामे । से किं तं समीवनामे ?, २ गिरिसमीवे
यरं गिरिणयरं विदिसासमीवे णयरं वेदिसं णयरं बेन्नाए समीवे णयरं बेन्नायड तगराए समीवे यरं तगरायडं, से तं समीवनामे । से किं तं संजूहनामे ?, २ तरङ्गवइक्कारे मलयवइक्कारे अत्ताणुसट्टिकारे बिंदुकारे, से तं संजूहनामे । से किं तं ईसरिअनामे ?, २ राईसरे तलवरे माडंबिए कोडुंबिए इब्भे सेट्टी सत्थवाहे सेणावई, से तं ईरिनामे । से किं तं अवच्चनामे ? २ अरिहंतमाया चक्कवहिमाया बलदेवमाया वासुदेवमाया रायमाया मुणिमाया वायगमाया, से तं अवच्चनामे । से तं तद्धितए । सेकिं तं धाउ १, २ भू सत्तायां परस्मैभाषा एध वृद्धौ स्पर्द्ध संहर्षे गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे
For Private & Personal Use Only
वृत्तिः
उपक्र
माधि०
॥ १४९ ॥
jainelibrary.org