________________
EBCALCARICACACHA
गाम, दस पुराणि दसपुरं, से तं दिगुसमासे। से किं तं तप्पुरिसे ?, २ तित्थे कागो तित्थकागो, वणे हत्थी वणहत्थी, वणे वराहो वणवराहो, वणे महिसोवणमहिसो, वणे मयूरो वणमयूरो, से तं तप्पुरिसे। से किं तं अव्वईभावे ?, २ अणुगामं अणुणइयं अणुफरिहं अणुचरिअं, से तं अव्वईभावे समासे । से किं तं एगसेसे ?, २ जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो, जहा एगो साली तहा बहवे साली जहा बहवे साली तहा एगो साली, से तं एगसेसे
समासे । से तं सामासिए। भावो-युक्तार्थत्वादिको गुणः, स एव तद्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणं तेन निष्पन्नं-तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं भवतीत्यत्र परमार्थः । तत्र से किं तं सामासिए' इत्यादि, द्वयोर्षहूनां वा पदानां समसनं-संमीलनं समासस्तेन निर्वृत्तं सामासिकं, समासाश्च द्वन्द्वादयः सप्त, तत्र समुच्चयप्रधानो द्वन्द्वः, दन्ताश्चौष्ठौ च दन्तोष्ठं, स्तनौ च उदरं च स्तनोदरमिति, प्राण्यङ्गत्वात् समाहारः, वस्त्रपात्र
Jan Education
For Private
Personal Use Only