________________
वृत्तिः
अनुयो० मलधा
उपक्रमाधि.
रीया
॥१४७॥
निरुत्तिए। से किं तं सामासिए ?, २ सत्त समासा भवंति, तंजहा-दंदे अ बहुव्वीही, कम्मधारय दिग्गु अ । तप्पुरिस अव्वईभावे, एकसेसे अ सत्तमे ॥ १ ॥ से किं तं दंदे ?, २ दन्ताश्च ओष्ठौ च दन्तोष्ठं, स्तनौ च उदरं च स्तनोदरं, वस्त्रं च पात्रं च वस्त्रपात्रम्, अश्वाश्च महिषाश्च अश्वमहिषम् , अहिश्च नकुलश्च अहिनकुलं, से तं दंदे समासे । से किं तं बहुव्वीहीसमासे?, २ फुल्ला इमंमि गिरिंमि कुडयकयंबा सो इमो गिरी फुल्लियकुडयकयंबो, से तं बहुव्वीहीसमासे । से किं तं कम्मधारए ?, २ धवलो वसहो धवलवसहो, किण्हो मियो किण्हमियो, सेतो पडो सेतपडो, रत्तो पडो रत्तपडो, से तं कम्मधारए । से किं तं दिगुसमासे ?, २ तिणि कडुगाणि तिकडुगं, तिपिण महुराणि तिमहुरं, तिणि गुणाणि तिगुणं, तिण्णि पुराणि तिपुरं, तिण्णि सराणि तिसरं, तिणि पुक्खराणि तिपुक्खरं, तिण्णि बिंदुआणि तिबिंदुअं, तिण्णि पहाणि तिपह, पंच नईओ पंचणयं, सत्त गया सत्तगयं, नव तुरंगा नवतुरंग, दस गामा दस
SCRECRCMCALCCAMGARAMESSAGES
॥१४७॥
Jain Education
on
For Private Personel Use Only
W
ainelibrary.org