________________
मल्लदिण्णे इत्यादि । ‘से किं तं जीवियाहेउ'मित्यादि, इह यस्या जातमात्रमंपत्यं म्रियते सा लोकस्थितिवैचित्र्याजातमात्रमपि किश्चिदपत्यं जीवननिमित्तमवकरादिष्वस्यति, तस्य चावकरकः उत्कुरुटक इत्यादि यनाम क्रियते तज्जीविकाहेतोः स्थापनानामाख्यायते, 'सुप्पए'त्ति यः सूर्णे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते, शेषं प्रतीतम् । 'से किं तं आभिप्पाइयनामें' इत्यादि, इह यत् वृक्षादिषु प्रसिद्धं अम्बको निम्बक इत्यादि नाम देशरूढ्या स्वाभिप्रायानुरोधतो गुणनिरपेक्षं पुरुषेषु व्यवस्थाप्यते तदाभिप्रायिकं स्थापनानामेति भावार्थः । तदेतत् स्थापनाप्रमाणनिष्पन्नं सतविधं नामेति।
से किं तं दव्वप्पमाणे ?, २ छविहे पण्णत्ते, तंजहा-धम्मत्थिकाए जाव अद्धासमए,
से तं दव्वप्पमाणे। अयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षडू द्रव्यविषयाणि नामानि द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि, धर्मास्तिकायादिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम् । अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेद्, उच्यतां, को दोषः?, अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्यपदेशताया अदुष्टत्वाद्, एवमन्यत्रापि यथासम्भवं वाच्यमिति।।
से किं तं भावप्पमाणे ?, २ चउविहे पण्णत्ते, तंजहा-सामासिए तद्धियए धाउए
Jain Education
For Private & Personel Use Only
Mainelibrary.org