________________
इक्खागे णाते कोरव्वे, से तं कुलनामे । से किं तं पासंडनामे?, २-समणे य पंडुरंगे भिक्ख कावालिए अ तावसए परिवायगे, से तं पासंडनामे । से किं तं गणनामे ?, २ मल्ले मल्लदिन्ने मल्लधम्म मल्लसम्म मल्लदेवे मल्लदासे मल्लसेणे मल्लरक्खिए, से तं गणनामे । से किं तं जीवियनामे ?, २ अवकरए उकुरुडए उज्झिअए कजवए सुप्पए, से तं जीवियनामे । से किं तं आभिप्पाइअनामे ?, २ अंबए निंबए बकुलए पलासए सिणए पिलूए करीरए, से तं आभिप्पाइअनामे । से तं ठवणप्पमाणे। अथ किं तत्स्थापनाप्रमाणं?, 'स्थापनाप्रमाणं सप्तविध'मित्यादि, 'नक्खत्त' गाहा, इदमत्र हृदयं-नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यत्कस्यचिन्नामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः 'यत्तु तदर्थवियुक्तं तदभिप्रायेण यच तत्करणी'त्यादिना पूर्व परिभाषितस्वरूपा, सैव प्रमाणं, तेन हेतुभूतेन नाम सप्तविधं भवति, तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति-कृत्तिकासु जातः कार्तिकः कृत्तिकाभिर्दत्तः कृत्तिकादत्त एवं कृत्तिकाधर्मः कृत्तिकाशम: कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षितः एवमन्यान्यपि
शब्दत्वाददन्तता.
en Education Internat
For Private Personal Use Only
T
ww.jainelibrary.org