________________
से तं गोण्णे । से किं तं नोगुण्णे ?, अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिआ सकुलिआ नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीअवावए बीअवावए नो इंदगोवए इंदगोवे से तं नोगोण्णे । से किं तं आयाणपएणं?, २ (धम्मोमंगलं चूलिआ) आवंती चाउरंगिजं असंखयं अहातत्थिजं अद्दइज जण्णइजं पुरिसइजं (उसुकारिजं) एलइज वीरियं धम्मो मग्गो समोसरणं
जंमइअं, से तं आयाणपएणं। गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह-से किं तं गुण्णे'इत्यादि, गुणैर्निष्पन्नं गौणं, यथार्थमित्यर्थः, तच्चानेकप्रकारं, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नं, तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निवृत्तम् , एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १। 'से किं तं नोगुण्णे' इत्यादि, गुणनिष्पन्नं यन्न भवति तन्नोगौणम्-अयथार्थमित्यर्थः, "अकुंते सकुंते' इत्यादि, अविद्यमानकुन्ताख्यपहरणविशेष एव सकुन्तत्ति पक्षी प्रोच्यत इत्ययथार्थता, एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेषः समुद्गः, अङ्गुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो-जलराशिः, 'अलालं पलालं'ति इह
lain Education
a
l
For Private Personal Use Only