________________
वृत्तिः
उपक्र
रीया
माधि
अनुयो० प्रकृष्टा लाला यत्र तत्पलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलालमलधा- मुच्यत इति, प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं निर्युत्पत्तिकमे
वोच्यते इति न यथार्थायथार्थचिन्ता संभवति, 'अउलिया सउलिय'त्ति अत्रापि कुलिकाभिः सह वर्तमा
नैव प्राकृते सरलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति?, इत्येवमिहापि प्राकृ॥१४॥ 18|तशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तचिन्तासम्भवः?, इत्येवमन्यत्रा-18
ऽप्यविरोधतः सुधिया भावना कार्या, पलं-मांसमनश्नन्नपि पलाश इत्यादि तु सुगम, नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषाः 'से तं नोगुण्णेत्ति निगमनम् २। 'से किं तं आयाणपएण'मित्यादि, आदीयतेतत्प्रथमतया उच्चारयितुमारभ्यते शास्त्रावनेनेत्यादानं तच तत्पदं चादानपदं, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च 'आवंती'त्यादि, तत्र आवंतीत्याचारस्य पश्चमाध्ययनं, तत्र ह्यादावेव 'आवन्ती केयावन्ती त्यालापको विद्यत इत्यादानपदेनैतन्नाम, 'चाउरंगिज्जति एतदुत्तराध्ययनेषु तृतीयमध्ययनं, तत्र चादौ 'चत्तारि परमंगाणि, दुल्लहाणीह जंतुणों' इत्यादि विद्यते, 'असंखयंति इदमप्युत्तराध्ययनेष्वेव चतुर्थमध्ययनं, तत्र च आदावेव 'असंखयं जीविय मा पमायए' इत्येतत्पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु दशवकालिकसूयगडायध्ययनानि स्वधिया भावनीयानि ३।
॥१४॥
Jan Educationinal
For Private
Personal Use Only
Ineiorary.org