________________
*
*
*
*
*
अनुयो० रथवाहिनी ॥१॥ इत्येवंप्रकारं सूत्रमलीकतादोषदुष्टं, रसश्चायमद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषे
वृत्तिः मलधा- णाद्भुतो रसो निष्पन्नः, तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निवर्त्यते यथा-'स एव प्राणिति प्राणी,
उपक्ररीया प्रीतेन कुपितेन च । वित्तैर्विपक्षरक्तैश्च, प्रीणिता येन मार्गणाः॥१॥ इत्यादिप्रकारं सूत्रं परोपघातलक्षणदो
माधि० षदुष्टं, वीररसश्चार्य, ततोऽनेनोपघातलक्षणेन सूत्रदोषेण वीररसोऽत्र निवृत्त इत्येवमन्यत्रापि यथासम्भवं सूत्र॥१४॥
दोषविधानाद्रसनिष्पत्तिर्वक्तव्या, प्रायोवृत्तिं चाश्रित्यैवमुक्तं, तपोदानविषयस्य वीररसस्य प्रशान्तादिरसानां च कचिदनृतादिसूत्रदोषानन्तरेणापि निष्पत्तेरिति । पुनः किंविशिष्टा अमी भवन्तीत्याह-हवंति सुद्धा व मीसा वत्ति सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, क्वचित्काव्ये शुद्ध एक एव रसो निबध्यते, क
चित्तु व्यादिरससंयोग इति भाव इति गाथार्थः ॥ तदेवमेतैर्वीरशृङ्गारादिभिर्नवभिर्नामभिरत्र वक्तुमिष्टस्य शरसस्य सर्वस्याप्यभिधानान्नवनामेदमुच्यते। 'से तं नवनामे'त्ति निगमनम् ॥ १३० ॥ अथ दशनामाभिधानार्थमाह
से किं तं दसनामे?, २ दुविहे पण्णत्ते, तंजहा-गोण्णे नोगोण्णे आयाणपएणं पडिवक्खपएणं पहाणयाए अणाइअसिद्धतेणं नामेणं अवयवेणं संजोगेणं पमाणेणं । से किं तं गोण्णे ?, २ खमईत्ति खमणो तवइत्ति तवणो जलइत्ति जलणो पवइत्ति पवणो,
IM॥१४॥
*
*
*
Jain Education international
For Private 3 Personal Use Only
www.jainelibrary.org