SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ दोसविहिसमुप्पण्णा । गाहाहिं मुणियव्वा हवंति सुद्धा व मीसा वा ॥ २० ॥ से तं नवनामे (सू० १३०) PI निर्दोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्समाधान-विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्सम्भवो यस्य स तथा, प्रशान्तभावेन-क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना, स चाविकारलक्षणो-निर्विकारताचिह्न इत्यर्थः१८। 'सब्भावे'त्याशुदाहरणगाथा, प्रशान्तवदनं कश्चित्साधुमव| लोक्य कश्चित्समीपस्थितं कश्चिदाश्रित्य प्राह-हीति प्रशान्तभावातिशयद्योतकः, पश्य भो! यथा मुनेर्मुखकमलं शोभते, कथंभूतं?-सद्भावतो न मातृस्थानतो निर्विकारं-विभूषाधूक्षेपादिविकाररहितम् , उपशान्तारूपालोकनाद्यौत्सुक्यत्यागतः प्रशान्ता-क्रोधादिदोषपरिहारतोऽत एव सौम्य दृष्टिर्यत्र तत्तथा, अस्मादेव च पी-1 वरश्रीकम्-उपचितोपशमलक्ष्मीकमिति॥१९॥ साम्प्रतं नवानामपि रसानां संक्षेपतः खरूपं कथयन्नुपसंहरन्नाह -एए नवकव्व' गाहा, एते नव काव्यरसाः, अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव 'मुणितव्या ज्ञातव्याः, कथंभूता?-'अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिल मित्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधिः-विरचनं तस्मात् समुत्पन्नाः, इदमुक्तं भवति-अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिदू रसो निष्पद्यते, यथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्व SACREASEX Jain Educatu For Private Personel Use Only Traw.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy