________________
दोसविहिसमुप्पण्णा । गाहाहिं मुणियव्वा हवंति सुद्धा व मीसा वा ॥ २० ॥ से तं
नवनामे (सू० १३०) PI निर्दोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्समाधान-विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्सम्भवो
यस्य स तथा, प्रशान्तभावेन-क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना, स चाविकारलक्षणो-निर्विकारताचिह्न इत्यर्थः१८। 'सब्भावे'त्याशुदाहरणगाथा, प्रशान्तवदनं कश्चित्साधुमव| लोक्य कश्चित्समीपस्थितं कश्चिदाश्रित्य प्राह-हीति प्रशान्तभावातिशयद्योतकः, पश्य भो! यथा मुनेर्मुखकमलं शोभते, कथंभूतं?-सद्भावतो न मातृस्थानतो निर्विकारं-विभूषाधूक्षेपादिविकाररहितम् , उपशान्तारूपालोकनाद्यौत्सुक्यत्यागतः प्रशान्ता-क्रोधादिदोषपरिहारतोऽत एव सौम्य दृष्टिर्यत्र तत्तथा, अस्मादेव च पी-1 वरश्रीकम्-उपचितोपशमलक्ष्मीकमिति॥१९॥ साम्प्रतं नवानामपि रसानां संक्षेपतः खरूपं कथयन्नुपसंहरन्नाह -एए नवकव्व' गाहा, एते नव काव्यरसाः, अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव 'मुणितव्या ज्ञातव्याः, कथंभूता?-'अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिल मित्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधिः-विरचनं तस्मात् समुत्पन्नाः, इदमुक्तं भवति-अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिदू रसो निष्पद्यते, यथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्व
SACREASEX
Jain Educatu
For Private Personel Use Only
Traw.jainelibrary.org