________________
अनुयो०
मलधा
या
॥ १३८ ॥
Jain Education
होइ बीभत्सो ॥ १२ ॥ बीभत्सो रसो जहा - असुइमलभरियनिज्झरसभावदुग्गंधि सव्वकालंपि । धण्णा उ सरीरकलिं बहुमलकलु विमुंचति ॥ १३ ॥
अशुचि - मूत्रपुरीषादि वस्तु कुणपं- शवः अपरमपि यद्दुर्दर्शनं गल्ल्लालादिकरालं शरीरादि तेषां संयोगाभ्यासाद्-अभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः, किंलक्षण इत्याह-निर्वेदश्च, अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा, तत्र निर्वेद:- उद्वेगः अविहिंसा - जन्तुघातादिनिवृत्तिः इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तेति । 'असुई' त्याद्युदाहरणगाथा, इह कञ्चिदुपलब्धशरीरायसारताखरूपः प्राह - कलि:-जधन्यः कालविशेषः कलहो वा तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलिस्तं मूर्च्छात्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विमुञ्चन्तीति सण्टङ्कः, कथंभूतम् ? - अशुचिमलभृतानि निर्झराणि-श्रोतादिविवराणि यस्य तत्तथा सर्वकालमपि खभावतो दुर्गन्धं, तथा बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भावनीयानि ॥ अथ हास्यरसं हेतुलक्षणाभ्यामाह
रूववयवेसभासाविवरीअविलंबणासमुप्पण्णो । हासो मणप्पहासो पगासलिंगो रसो
tional
For Private & Personal Use Only
वृत्तिः
उपक्रमाधि०
॥ १३८ ॥
www.jainelibrary.org