________________
अनुयो० मलधा
वृत्तिः
उपक्रमाधि.
रीया
पिंगल'त्ति गाथाऽधिकमेव, व्याख्या सुकरैव, नवरं-पिङ्गला-कपिला इत्यर्थः । समस्तखरमण्डलसंक्षेपाभिधानेनोपसंहरन्नाह-सत्तसरें' त्यादि, ततातन्त्री तानो भण्यते, तत्र षड्जादयः स्वराः प्रत्येक सप्तभिस्तानगीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततत्रिकायां वीणायां भवन्तीति । एवं तदनुसारेणैकतन्त्रीकायां त्रितत्रिकायां कण्ठेनापि वा गीयमाना एकोनपश्चाशदेव ताना भवन्तीति । तदेवमेतैः षड्जादिभिः सप्तभिनामभिः सर्वस्यापि स्वरमण्डलस्याभिधानात् सप्तनामेदमुच्यते, 'से तं सत्तनामे त्ति निगमनम् ॥ १२८॥ अथाष्टनाम प्रतिपादयन्नाह
से किं तं अटुनामे ?, २ अट्टविहा वयणविभत्ती पण्णत्ता, तंजहा-निदेसे पढमा होइ, बितिआ उवएसणे । तईया करणंमि कया, चउत्थी संपयावणे ॥ १ ॥ पंचमी अ अवायाणे, छट्ठी सस्सामिवायणे । सत्तमी सण्णिहाणत्थे, अट्ठमाऽऽमंतणी भवे ॥ २ ॥ तत्थ पढमा विभत्ती निदेसे सो इमो अहं वत्ति । विइआ पुण उवएसे भण कुणसु इमं व तं वत्ति ॥३॥ तडआ करणमि कया भणिअंच कयं च तेण व मए वा । हंदि णमो साहाए, हवइ चउत्थी पयामि ॥ ४॥ अवणय गिण्ह य एत्तो इउत्ति
॥१३३॥
Jain Education innina
For Private & Personel Use Only
Mainelibrary.org