________________
Jain Education
एतेषां सप्तानां वराणां प्रत्येकं लक्षणस्य विभिन्नत्वात् सप्त वरलक्षणानि - यथाखं फलप्रात्यव्यभिचारीणि खरतत्त्वानि भवन्ति, तान्येव फलत आह- 'सज्जेणेत्यादि सप्त श्लोकाः, षड्जेन लभते वृत्तिम्, अय|मर्थ:- षड्जस्येदं लक्षणं-स्वरूपमस्ति येन तस्मिन् सति वृत्तिं जीवनं लभते प्राणी, एतच्च मनुष्यापेक्षया लक्ष्यते, वृत्तिलाभादीनां तत्रैव घटनात्, कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, गावः पुत्राश्च मित्राणि च भवन्तीति शेषः । गान्धारे गीतयुक्तिज्ञा ववृत्तयः - प्रधानजीविकाः कलाभिरधिकाः कवयः- काव्यकर्तारः प्राज्ञाः सहोधाः ये चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगाः चतुर्वेदादिशास्त्रपारगामिनस्ते भवन्तीति । शकुनेन - श्येनलक्षणेन चरन्ति पापधिं कुर्वन्ति शकुनान् वा नन्तीति शाकुनिकाः, वागुरा - मृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण सन्निहितेन शूकरवधार्थं चरति शुकरान् वा प्रन्तीति शौकरिकाः, मौष्टिका मल्ला इति । पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि ॥
एएसिं णं सत्तण्हं सराणं तओ गामा पण्णत्ता, तंजहा सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तंजहा- मग्गी कोरविआ हरिया, रयणी अ सारकंता य । छट्ठी अ सारसी नाम, सुद्धसज्जा य सत्तमा ॥ १५ ॥ मज्झिमगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तंजहा
For Private & Personal Use Only
wainelibrary.org