________________
अनुयो० मलधारीया
॥१३०॥
उत्तर मंदारयणी, उत्तरा उत्तरासमा । समोकंता य सोवीरा अभिरूवा होइ सत्तमा ॥ १६ ॥ गंधारगामस्स णं सत्त मुच्छणाओ पण्णत्ताओ, तंजहा-नंदी अ खड्डिआ पूरिमा य चउत्थी अ सुद्धगंधारा। उत्तरगंधारावि अ सा पंचमिआ हवइ मुच्छा ॥१७॥ सुटुत्तरमायामा सा छट्ठी सव्वओ य णायव्वा । अह उत्तरायया कोडिमा य सा स
त्तमी मुच्छा ॥१८॥ एतचिरन्तनमुनिगाथाभ्यां व्याख्यायते-यथा “सजाइतिहागामो, ससमूहो मुच्छणाण विन्नेओ । ता सत्त एकमेके तो सत्तसराण इगवीसा ॥ १ ॥ अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्ता व मुच्छिओ इव कुणई मुच्छ व सो वत्ति ॥ २ ॥ कर्ता वा मूञ्छित इव ताः करोतीति मूर्च्छना उच्यन्ते, 'मुच्छ व सो वत्ति मूर्च्छन्निव वा स कर्ता ताः करोतीति मूर्च्छना उच्यन्त इत्यर्थः, मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां खरविशेषाः पूर्वगतवरप्राभृते भणिताः, इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिलादिशास्त्रेभ्यो विज्ञेया इति। __सत्त सरा कओ हवंति ? गीयस्स का हवइ जोणी । कइसमया ओसासा, कइ वा
॥१३०॥
Jain Education in
For Private Personal Use Only
ICTMainelibrary.org