________________
अनुयो मलधा-
वृत्तिः अनुयो. अधि०
रीया
पत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्य, तृतीयप्र- कारेणापि तल्लक्षणमाह-'यादृच्छिकं च तथेति' तथाविधव्युत्पत्तिशून्यं डित्थडवित्थादिरूपं 'यादृच्छिकं खे- च्छया नाम क्रियते तदपि नामेत्यार्यार्थः ॥१॥८॥ अथ नामावश्यकखरूपनिरूपणार्थ सूत्रकार एवाह
से किं तं नामावस्सयं?, २ जस्स णं जीवस्स वा अजीवस्स वा जीवाणवा अजीवाण वा
तदुभयस्स वा तदुभयाण वा आवस्सएत्ति नामं कज्जइ से तं नामावस्सयं (सू०९) अथ किंतन्नामावश्यकम् इति प्रश्ने सत्याह-नामावस्सयं जस्स ण'मित्यादि,अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयंतिपदं द्रष्टव्यम् , एवमन्यत्रापि यथासम्भवमभ्यूह्य,णमिति वाक्यालङ्कारे,यस्य वस्तुनो जीवस्य वा अजीवस्य वा जीवानामजीवानांवा तदुभयस्य वा तदुभयानांवा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यक चेति व्युत्पत्तेः, अथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यक, नाना-नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दाः पक्षान्तरसूचका इति समुदायार्थः, तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते, यथा लोके जीवस्य वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति, तथा कश्चित् खाभिप्रायवशादावश्यक|मित्यपि नाम करोति, अजीवस्य कथमिति चेद, उच्यते, इहावश्यकावासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्द्ध
SAIRAI PASIRUSARA PICHER
॥११
Jan Education
For Private
Personal use only
inelibrary.org