SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अनुयो मलधा- वृत्तिः अनुयो. अधि० रीया पत्यादौ प्रसिद्धं तन्नाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्य, तृतीयप्र- कारेणापि तल्लक्षणमाह-'यादृच्छिकं च तथेति' तथाविधव्युत्पत्तिशून्यं डित्थडवित्थादिरूपं 'यादृच्छिकं खे- च्छया नाम क्रियते तदपि नामेत्यार्यार्थः ॥१॥८॥ अथ नामावश्यकखरूपनिरूपणार्थ सूत्रकार एवाह से किं तं नामावस्सयं?, २ जस्स णं जीवस्स वा अजीवस्स वा जीवाणवा अजीवाण वा तदुभयस्स वा तदुभयाण वा आवस्सएत्ति नामं कज्जइ से तं नामावस्सयं (सू०९) अथ किंतन्नामावश्यकम् इति प्रश्ने सत्याह-नामावस्सयं जस्स ण'मित्यादि,अत्र द्विकलक्षणेनाङ्केन सूचितं द्वितीयमपि नामावस्सयंतिपदं द्रष्टव्यम् , एवमन्यत्रापि यथासम्भवमभ्यूह्य,णमिति वाक्यालङ्कारे,यस्य वस्तुनो जीवस्य वा अजीवस्य वा जीवानामजीवानांवा तदुभयस्य वा तदुभयानांवा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यक चेति व्युत्पत्तेः, अथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यक, नाना-नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दाः पक्षान्तरसूचका इति समुदायार्थः, तत्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते, यथा लोके जीवस्य वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति, तथा कश्चित् खाभिप्रायवशादावश्यक|मित्यपि नाम करोति, अजीवस्य कथमिति चेद, उच्यते, इहावश्यकावासकशब्दयोरेकार्थता प्रागुक्ता, ततश्चोर्द्ध SAIRAI PASIRUSARA PICHER ॥११ Jan Education For Private Personal use only inelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy