________________
*
*
*
कसाया खइअं सम्मत्तं खओवसमिआइं इंदिआई, एस णं से णामे उवसमिएखइएखओवसमनिप्फण्णे ७, कयरे से णामे उवसमिएखइएपारिणामिअनिष्फण्णे ?, उवसंता कसाया खइअं सम्मत्तं पारिणामिए जीवे, एस णं से णामे उवसमिएखइएपारिणामिअनिप्फण्णे ८, कयरे से णामे उवसमिएखओवसमिएपारिणामिअनिप्फण्णे? उवसंता कसाया खओवसमिआइं इंदिआइं पारिणामिए जीवे, एस णं से णामे उवसमिएखओवसमिएपारिणामिअनिप्फण्णे ९, कयरे से णामें खडएखओवसमिएपारिणामिअनिप्फण्णे ?, खइअं सम्मत्तं खओवसमिआइं इंदिआई पारिणामिए जीवे,
एस णं से णामे खइएखओवसमिएपारिणामिअनिप्फण्णे १०।। एतदप्यौदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकभावपञ्चकं भूम्यादावालिख्य तत आद्यभावदयस्योपरितनभावत्रयेण सह चारणायां लब्धास्त्रयः इत्यादिक्रमेण दशापि भावनीयाः, एतानेव स्वरूपतो विवरीषुराह–कयरे से णामे उदइएउवसमिए' इत्यादि, व्याख्या पूर्वानुसारतोऽत्रापि कर्तव्या, नवरमत्रौदयिकक्षायिकपारिणामिकभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः संभवति, तथाहि-औदयिकी मनुष्य
*
*
*
*
For Private
Personel Use Only
Www.jainelibrary.org
*