________________
अनुयो. मलधारीया
D
॥१२५॥
गतिः क्षायिकाणि ज्ञानदर्शनचारित्राणि पारिणामिकं तु जीवत्वमित्येते त्रयो भावास्तस्य भवन्ति, औपश- वृत्तिः मिकस्त्विह नास्ति, मोहनीयाश्रयत्वेन तस्योक्तत्वात्, मोहनीयस्य च केवलिन्यसम्भवात् , तथा क्षायोपश- उपक्र|मिकोऽप्यत्रापास्य एव, क्षायोपशमिकानामिन्द्रियादिपदार्थानामस्यासम्भवाद्, 'अतीन्द्रियाः केवलिन'इत्या-8 माधि० दिवचनात्, तस्मात् पारिशेष्याद्यथोक्तभावत्रयनिष्पन्नः पञ्चमो भङ्गः केवलिनः सम्भवति, षष्ठस्त्वौदयिकक्षा-8 योपशमिकपारिणामिकभावनिष्पन्नो नारकादिगतिचतुष्टयेऽपि संभवति, तथाहि-औदयिकी अन्यतरा गतिः क्षायोपशामिकानीन्द्रियाणि पारिणामिक जीवत्वमित्येवमेतद्भावनयं सर्वाखपि गतिषु जीवानां प्राप्यत इति, शेषास्त्वष्टौ त्रिकयोगाः प्ररूपणामात्रं, काप्यसम्भवादिति भावनीयं । चतुष्कसंयोगानिर्दिशन्नाह
तत्थ णं जे ते पंच चउक्कसंजोगा ते णं इमे-अस्थि णामे उदइएउवसमिएखइएखओवसमनिप्फण्णे १ अस्थि णामे उदइएउवसमिएखइएपारिणामिअनिप्फपणे २ अस्थि णामे उदइएउवसमिएखओवसमिएपारिणामिअनिप्फण्णे ३ अत्थि णामे उदइएखइएखओवसमिएपारिणामिअनिष्फण्णे ४ अत्थि णामे उवसमिएखइएखओवसमिएपारिणामिअनिष्फण्णे ५, कयरे से णामे उदइएउवसमिएखइएखओवसम
॥१२५॥
Jain Education
For Private & Personal Use Only
law.jainelibrary.org
|