________________
तम, अन्येषां हि संसारिजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिक जीवत्वमित्येतद्भावत्रयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव ? इति भावः। त्रिकयोगानिर्दिदिक्षुराह
तत्थ णं जे ते दस तिगसंजोगा ते णं इमे-अत्थि णामे उदइएउवसमिएखयनिप्फण्णे १ अस्थि णामे उदइएउवसमिएखओवसमनिप्फपणे २ अत्थि णामे उदइएउवसमिएपारिणामिअनिप्फण्णे ३ अत्थि णामे उदइएखइएखओवसमनिप्फण्णे ४ अत्थि णामे उदइएखइएपारिणामिअनिप्फण्णे ५ अस्थि णामे उदइएखओवसमिएपारिणामिअनिष्फण्णे ६ अत्थि णामे उवसमिएखइएखओवसमनिप्फण्णे ७ अत्थि णामे उवसमिएखइएपारिणामिअनिप्फण्णे ८ अत्थि णामे उवसमिएखओवसमिएपारिणामिअनिप्फण्णे ९ अस्थि णामे खइएखओवसमिएपारिणामिअनिप्फण्णे१०। कयरे से णामे उदइएउवसमिएखयनिप्फण्णे ?, उदइएत्ति मणुस्से उवसंता कसाया खइअं सम्मत्तं, एस णं से णामे उदइएउवसमिएखयनिप्फपणे १, कयरे से
*RARASAAC 4%
in Education
For Private Personal use only
ino.jainelibrary.org