________________
अनुयो. मलधारीया
वृत्तिः उपक्रमाधि०
॥११॥
SEMERICAROLOGROCESSAROO
कार्येति । आह-गुणपर्याययोः कः प्रतिविशेषः?, उच्यते, सदैव सहवर्तित्वाद्वर्णगन्धरसादयः सामान्येन गुणा उच्यन्ते, न हि मूर्ते वस्तुनि वर्णादिकमात्रं कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थायां निवर्तन्त एवेति, अतः क्रमवृत्तित्वात् पर्यायाः, उक्तं च-"सहवर्तिनो गुणा यथा जीवस्य चैतन्यामूर्तत्वादयः, क्रमवर्तिनः पर्याया यथा तस्यैव नारकत्वतिर्यक्त्वादयः” इति, ननु यद्येवं तर्हि वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तु कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, सत्यं, वर्णादिसामान्यभेदानामपि कृष्णनीलादीनां प्रायः प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह भवत्वेवं, किन्तु पुद्गलास्तिकायद्रव्यस्यैव संबन्धिनो गुणपर्यायाः किमिति गुणपर्यायनामत्वेनोदाहृताः१, न धर्मास्तिकायादीनां, न च वक्तव्यं-तेषां ते न सन्तीति, धर्माधर्माकाशजीवकालद्रव्येष्वपि यथाक्रम गति-टू स्थित्यवगाहोपयोगवर्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यं, किन्त्विन्द्रियप्रत्यक्षगम्यत्वात् सुप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया उदाहृता न शेषाणामित्यलं विस्तरेण, तस्माद् यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यं, नातः परं किमपि नामास्ति, ततः सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति ।
तं पुणणामंतिविहं इत्थी पुरिसंणपुंसगं चेव । एएसितिण्हपिअअंतंमिअपरूवणं वोच्छं ॥१॥ तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुंनपुंसकलिङ्गेषु वर्तमानत्वात् त्रिविधं-त्रिप्रकारं,
॥११
Join Education
For Private 8 Personal use only
A
jainelibrary.org