SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ गुणकालए, एवं नीललोहिअहालिद्दसुकिल्लावि भाणिअव्वा । एगगुणसुरभिगंधे दुगुणसुरभिगंधे तिगुणसुण जाव अणंतगुणसुरभिगंधे, एवं दुरभिगंधोऽवि भाणिअव्वो। एगगुणतित्ते जाव अणंतगुणतित्ते, एवं कडुअकसागअंबिलमहुरावि भाणिअव्वा । एगगुणकक्खडे जाव अणंतगुणकक्खडे, एवं मउअगरुअलहुअसीतउसिणणिद्धलु क्खावि भा०, से तं पज्जवणामे। परिः-समन्तादवन्ति-अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवाः, अथवा परि:-समन्ताद अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवा:-एकगुणकालत्वादयस्तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परिः-समन्तादयन्ते-अपगच्छन्ति न पुनद्रव्यवत् सर्वदैव तिष्ठन्तीति पर्यायाः, ४ अथवा परिः-सामस्त्येन एति-अभिगच्छति व्यामोति वस्तुतामिति पर्यायाः-एकगुणकालत्वाद्य एव, तेषां नाम पर्यायनामेति, तत्रेह गुणशब्दोऽशपर्यायः, ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः-सर्वजघन्यो गुण:-अंशस्तेन कालकः परमाण्वादिरेकगुणकालकः-सर्वजघन्यकृष्ण इति । दाभ्यां गुणाभ्यां-तदंशाभ्यां कालकः परमाण्वादिरेव द्विगुणकालका, एवं तावन्नेयं यावदनन्तैर्गुणैस्तदंशैः काल-४ कोऽनन्तगुणकालकः स एवेति, एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना Jain Education HG For Private Personel Use Only Urjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy