SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुंल्लिङ्गे घटः पट इत्यादि, नपुंसके दधि मध्वित्यादि, एषां च स्त्रीलिङ्गवृत्त्यादीनां त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्परूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह-एएसिमित्यादि, गतार्थमेवेति गाथार्थः ॥ तत्थ पुरिसस्स अंता आईऊओ हवंति चत्तारि। ते चेव इत्थिआओ हवंति ओकारपरिहीणा ॥२॥ 'तत्र' तस्मिन् त्रिविधे नाम्नि 'पुरुषस्य' पुंल्लिङ्गवृत्तेर्नाम्नः 'अन्ता'अन्तवीन्यक्षराणि चत्वारि भवन्ति, तद्यथा-आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुंल्लिङ्गवृत्तेर्नान्नोऽन्तेऽक्षरं सम्भवतीत्यर्थः, स्त्रीलिङ्गवृत्तेर्नान्नोऽप्यन्ते ओकारवर्जान्येतान्येवाकारेकारोकारलक्षणानि त्रीणि अक्षराणि भवन्ति नापरमिति, अत्र चानन्तरगाथायां इत्थीपुरिसमिति निर्दिश्यापि यदिहादौ पुंल्लिङ्गनानो लक्षणकथनं तत्पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः॥ अंतिअइंतिअउंतिअ अंताउणपुंसगस्स बोद्धव्वा। एतेसिं तिण्हपिअवोच्छामि निदंसणे एत्तो॥३॥ नपुंसकवृत्तिनाम्नां त्वन्ते अंकारः इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति नापरं । एतेषां च त्रयाMणामपि निदर्शनम्-उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः ॥ तदेवाह आगारंतो राया ईगारंतो गिरी अ सिहरी । ऊगारंतो विण्हू दुमो अ अंता उ पुरि HASANXHAUSSURERIA** Jain Education irtal For Private & Personal Use Only Bainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy