________________
ण्णप्पत्ति' सुखप्रज्ञापनीया "जो खलु अभाविया कुस्सुइहिं न य ससमए गहियसारा। अकिलेसकरा सा खलु वइरं छक्कोडिसुद्धं व ॥५॥" षट्कोणशुद्ध वज्रमिव-हीरक इव विशुद्धा या सा खल्वज्ञायकपरिषदिति वाक्यशेषः । इदानीं दुर्विदग्धपरिषदुच्यते-"न य कत्थवि निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वथिव्व वायपुण्णो फुइ गामिल्लगवियड्ढो॥६॥ किंचिम्मत्तगाही पल्लवगाही य तुरियगाही य । दुविड्ढिया उ एसा भणिया तिविहा इमा परिसा ॥७॥" अत्राद्यपरिषद्वयमनुयोगार्ह तृतीया त्वयोग्येति ११, एतत्सर्वमभिधाय ततः सूत्रार्थो वक्तव्यः १२ इति लेशतो व्याख्यातेयं गाथा । विस्तरार्थिना तु कल्पपीठिकाऽन्वेषणीयेत्येवं चानुयोगस्य द्वादश द्वाराणि वक्तव्यानि भवन्ति । तत्र शेषद्वारोपलक्षणार्थ कस्य शास्त्रस्थायमनुयोग इति सप्तमं द्वारं चेतसि निधाय 'जइ सुयनाणस्स उद्देसो' इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्रकृता-'इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्यानुयोग' इति ॥५॥ पुनरप्याह विनेयः
जइ आवस्सगस्सै अणुओगो किं अंग अंगाइं सुअखंधो सुअखंधा अज्झयणं अज्झय
ESSASSANA
१ या खल्वभाविता कुश्रुतिभिः न च खसमये गृहीतसारा । अक्लेशकरी खलु सा षट्कोटिशुद्धवजमिव ॥ ५॥ न च कुत्रापि निर्मातो न च पृच्छति परिभभावस्य दोषेण । बस्ति रिव वातपूर्णः स्फुटति प्रामेयको विदग्धः ॥६॥ किश्चिन्मात्रग्राहिणी पल्लवग्राहिणी त्वरितग्राहिणी च । दुर्विदग्धा त्वेषा भणिता त्रिविधेयं
पर्षत् ॥ ७॥ २ आवस्सयं णं इत्यधिकं प्र.
Jain Education
4
For Private
Personel Use Only