SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्र माधि. ॥१० ॥ कोष्ठं-लक्षणहीनं तत् कुजं ४, यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तदामनं, कब्जविपरीतमित्यर्थः ५, यत्र सर्वेऽप्यवयवाः प्रायो लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति ६ । अत्र च सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वं, शेषाणां तु यथाक्रमं हीनत्वाद् द्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, शेषभावना पूर्ववदिति । आह-यदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवर्णरसस्पर्शाद्यनुपूयोऽपि वक्त व्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तैव विशीयेते, ततो निष्फल एव प्रागुपन्यस्तो दशविधत्वसङ्ख्यासानियम इति, सत्यं, किन्तु सर्वासामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवायं सख्यानियमः, एतदनु सारेणान्या अप्येता अनुसतव्या इति तावल्लक्षयामा, सुधिया वन्यथाऽपि वाच्यं, गम्भीरार्थत्वात् परममुनिप्रणीतसूत्रविवक्षायाः, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण ॥ ११८ ॥ सामाचार्यानुपूर्वी विवक्षुराह से किं तं सामायारीआणुपुवी?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी पच्छाणुपुत्वी अणाणुपुव्वी।से किं तं पुव्वाणुपुवी?, २ इच्छामिच्छातहक्कारो आवस्सिआ य निसीहिआ। आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥१॥उवसंपया य काले सामायारी भवे दसविहा उ ॥ से तं पुवाणुपुव्वी । से किं तं पच्छाणुपुव्वी ?, २उवसंवया जाव इच्छागारो, से तं पच्छाणुपुवी। से किं तं अणाणुपुवी?, २ एआए ४॥१०२॥ Jan Education For Private Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy