________________
A
से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी?, २ एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुठवी । से तं संठाणाणुपुव्वी (सू० ११८) आकृतिविशेषाः संस्थानानि तानि च जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति, तत्रेह जीवसम्बन्धीनि, तत्रापि पञ्चेन्द्रियसम्बन्धीनि वतुमिष्टानि,अतस्तान्याह-समचउरंसेत्यादि, तत्र समा:-शास्त्रोक्तलक्षणाविसंवादिन्यश्चतुर्दिग्वर्तिनः अवयवरूपाश्चतस्रोऽस्रयो यत्र तत् समासान्तात्प्रत्यये समचतुरस्रं संस्थानं, तुल्यारोहपरिणाहः सम्पूर्णलक्षणोपेताडोपाडावयवः वाङ्गलाष्टाधिकशतोच्छयः सर्वसंस्थानप्रधानः पश्चन्द्रियजीवशरीराकार विशेष इत्यर्थः १, नाभेरुपरि न्यग्रोधवन्मण्डलम्-आद्यसंस्थानलक्षणयुक्तत्वेन विशिष्टाकारं न्यग्रोधमण्डलं, न्यग्रोधो-वटवृक्षा, यथा चायमुपरि वृत्ताकारतादिगुणोपेतत्वेन विशिष्टाकारो भवत्यधस्तु न तथा, एवमेतदपीति भावः २, सह आदिना-नाभेरधस्तनकायलक्षणेन वर्तत इति सादि, ननु सर्वमपि संस्थानमादिना सहैव वर्तते ततो निरर्थकं सादित्वविशेषणं, सत्यं, किं स्वत एव विशेषणवैफल्यप्रसङ्गादाद्यसंस्थानलक्षणयुक्त आदिरिह गृह्यते, ततस्तथाभूतेन आदिना सह यवर्तते नाभेस्तूपरितनकाये आद्यसंस्थानलक्षणविकलं तत्सादीति तात्पर्यम् ३, यत्र पाणिपादशिरोग्रीवं समग्रलक्षणपरिपूर्ण शेषं तु हृदयोदरपृष्ठलक्षणं
73-54--2248484%
पतत्वेन विशियुक्तत्वेन विशिषचन्द्रियजीव
GRANG
Join Educatio
n al
For Private Personal use only
Liainelibrary.org