SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधा वृत्तिः उपक्रमाधि० रीया ॥१०१॥ CASSASARKARSE सहस्सं दससयसहस्साइं कोडी दसकोडीओ कोडीसयं दसकोडिसयाई, से तं पुव्वाणुपुव्वी। से किं तं पच्छाणुपुव्वी?, २ दसकोडिसयाइं जाव एको, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए दसकोडिसयगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुवी । से तं गणणाणुपुवी (सू० ११७) गणनं-परिसङ्ख्यानं एकं हे त्रीणि चत्वारि इत्यादि, तस्य आनुपूर्वी-परिपाटिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह-'एगे'त्यादि सुगमम् , उपलक्षणमात्रं चेमतोऽन्येऽपि सम्भविनः सख्याप्रकारा अत्र द्रष्टव्याः, उत्कीर्तनानुपू- नाममात्रोत्कीर्तनमेव कृतम्, अत्र वेकादिसङ्ख्याभिधानमिति भेदः । 'से त'मित्यादि निगमनम् ॥ ११७ ॥ अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह से किं तं संठाणाणुपुब्बी ?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुवी । से किं तं पुव्वाणुपुव्वी?, २ समचउरंसे निग्गोहमंडले सादी खुजे वामणे हुंडे, से तं पुव्वाणुपुव्वी। से किं तं पच्छाणुपुवी ?, २ हुंडे जाव समचउरंसे, ॥१०१॥ Jan Education For Private Personal use only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy