SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 3 х 4 औपाचान्तितम्, अत्र तु तमामायिकाद्यध्ययनानावोक्तं, तद्दर्शन याए सेढीए अण्णमण्णब्भासो दुरूवूणो, से तं अणाणुपुव्वी । से तं उक्त्तिणाणु पुवी (सू० ११६) उत्कीर्तनं-संशब्दनमभिधानोच्चारणं तस्यानुपूर्वी-अनुपरिपाटिः सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरं क्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना तु पूर्ववद्, अत्राह-ननु औपनिधिक्या द्रव्यानुपूा अस्याश्च को भेदः?, उच्यते, तत्र द्रव्याणां विन्यासमात्रमेव पूर्वा४ नुपूर्व्यादिभावेन चिन्तितम्, अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति, भवत्वेवं, किन्वावश्यकस्य प्रस्तुतत्वादुत्कीर्तनमपि सामायिकाद्यध्ययनानामेव युक्तं, किमित्यप्रक्रान्तानां ऋषभादीनां तद्विहितमिति?, सत्यं, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तं, तदर्शनार्थमृषभादिसूत्रान्तरोपादानं, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य समस्तश्रेयःफलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनं, तद्विषयत्वे-14 न चोक्तमुपलक्षणत्वादन्यत्रापि द्रष्टव्यमिति, शेषं भाविता) यावत् से तमित्यादि निगमनम् ॥ ११६॥ इदानीं पूर्वोद्दिष्टामेव गणनानुपूर्वीमाह से किं तं गणणाणुपुव्वी ?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुत्वी पच्छाणुपुव्वी अणाणुपुवी।से किं तं पुष्वाणुपुवी?, २ एगो दस सयं सहस्सं दससहस्साइं सय %%% %%% , 34 Jain Education in For Private Personal Use Only Jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy