________________
अनुयो. मलधा
णेगमववहाराणं अणाणुपुत्वीदव्वाइं कालओ केवच्चिरं होइ?, एगं दव्वं पडुच्च अजहन्नमणुक्कोसेणं एवं समयं नाणादव्वाइं पडुच्च सव्वद्धा, अवत्तव्वगदव्वाणं पुच्छा, एगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं एवं समयं नाणादव्वाइं पडुच्च स
वृत्ति उपक्रमाधि
रीया
*5*5*545*
BREAKSHARASH
व्वद्धा।
'एगं दव्वं पडुच्च जहण्णणं तिणि समय'त्ति, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वादिति भावः । 'उक्कोसेणं असंखेज कालं'ति असख्येयकालात् परत एकेन परिणामेन द्रव्यावस्थानस्यैवाभावादिति हृदयम् । नानाद्रव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेशं लोकस्य सर्वदा तैरशून्यत्वादिति । अनानुपूर्व्यवक्तव्यकचिन्तायाम्-'अजहन्नमणुक्कोसेणं'ति जघन्योत्कृष्टचिन्तामुत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यतोत्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा लोकस्याशून्यत्वादिति ॥ अन्तरद्वारे
णेगमववहाराणं आणुपुव्वीदव्वाणमंतरं कालओ केवञ्चिरं होइ ?, एगं दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं दो समया • नाणादव्वाइं पडुच्च नत्थि अंतरं ।
RATRE
॥ ९६
Jain Education in
t ona
For Private
Personal Use Only
www.jainelibrary.org