________________
545
णेगमववहाराणं अणाणुपुत्वीदव्वाणमंतरं कालओ केवच्चिरं होइ ?, एगं दव्वं पडुच्च जहण्णेणं दो समया उक्कोसेणं असंखेनं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं ।णेगमववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगं दव्वं पडुच्च जहणणेणं एगं समयं उक्कोसेणं असंखेनं कालं, णाणादव्वाइं पडुच्च णत्थि अंतरं । भागभावअप्पाबहुं चेव जहा खेत्ताणुपुत्वीए तहा भाणिअव्वाई, जाव से तं अणुगमे । से तं गमववहाराणं अ
णोवणिहिआ कालाणुपुव्वी (सू० ११२) 'एग दव्वं पडुच्च जहण्णेणं एक समयंति, अत्र भावना-इह त्र्यादिसमयस्थितिकं विवक्षितं किञ्चिदेकमानुपूर्वीद्रव्यं तं परिणामं परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन त्र्यादिसमयस्थितिकं जायते तदा जघन्यतया समयोऽन्तरे लभ्यते, 'उक्कोसेणं दो समय'त्ति, तदेव यदा परिणामान्तरेण द्वौ समयौ स्थित्वा पुनस्तमेव च्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा द्वौ समया
वुत्कृष्टतोऽन्तरे भवतः, यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयदयात्परतोऽपि तिष्ठेत्तदा तत्राप्याउनुपूर्वीत्वमनुभवेत्, ततोऽन्तरमेव न स्यादिति भावः । नानाद्रव्याणां तु नास्त्यन्तरं, सर्वदा लोकस्य तद
5 2545523
अनु.१७
Jain Education
For Private Personel Use Only
mainelibrary.org