________________
अनुयो० मलधारीया
॥ ९३ ॥
दुसमयईए अवत्तव्वए, तिसमयईिआ आणुपुव्वीओ एगसमट्टिइआ अणाणुपुवीओ दुसमपट्टिईआ अवत्तव्वगाई, अहवा तिसमयईिए अ. एगसमपट्टिईए अ आणु० अणाणु अ, एवं तहा चेव दव्वाणु० गमेणं छव्वीसं भंगा भाणिअव्वा, जाव से तं णेगमववहाराणं भंगोवदंसणया ( सू० ११० ) । से किं तं समोआरे ? २ गमववहाराणं आणु०दव्वाइं कहिं समोअरंति ? किं आणु०दव्वेहिं समोअरंति ? अणाणु०दव्वेहिं ?, एवं तिणिवि सट्टा समोअरंति इति भाणिअव्वं । से तं समोआरे ( सू० ११९ ) । से किं तं अणुगमे ?, २ णवविहे पण्णत्ते, तंजहा - संतपयपरूवया जाव अप्पाबहुं चैव ॥ १ ॥ णेगमववहाराणं आणुपुव्वीदव्वाइं किं अस्थि -
?, नियमा तिणिवि अस्थि । णेगमववहाराणं आणु०दव्वाइं किं संखेज्जाइं असंजाई अणंताई ?, तिण्णिवि नो संखिज्जाइ असंखेज्जाई नो अनंताई अक्षर मनिका यथा द्रव्यानुपूर्व्या तथा कर्तव्या, यावत् 'तिसमयहिईए आणुपुव्वीत्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुद्व्यणुकत्र्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिर्द्रव्यवि
Jain Education International
For Private & Personal Use Only
वृत्तिः
उपक्र
माघि ०
॥ ९३ ॥
www.jainelibrary.org