________________
यट्टिईए आणु० संखिजसमयट्टिईए आणु० असंखिज्जसमयट्टिईए आणु०, एगसमयट्टिईए अणाणु० दुसमयट्टिईए अवत्तव्वए, तिसमयठिइआओ आणुपुब्बीओ एगसमयट्टिईआओ अणाणुओ दुसमयट्टिइआ • अवत्तव्वगाइं, से तं गमववहाराणं अट्ठपयपरूवणया । एआए णं णेगमववहाराणं अट्रपयपरूवणयाए किं पओअणं ?, एआए णं णेगमववहाराणं अट्ठपयपरूवणयाए णेगमववहाराणं भंगसमुक्त्तिणया कज्जइ (सू० १०८)। से किं तं गमववहाराणं भंगसमुक्त्तिणया ?, २ अत्थि आणु० अस्थि अणाणु० अत्थि अवत्तव्वए, एवं दव्वाणुपुवीगमेणं कालाणुपुवीएवि ते चेव छव्वीसं भंगा भाणिअव्वा जाव से तं गमववहाराणं भंगसमुक्त्तिणया । एआए णं णेगमववहाराणं भंगसमुक्त्तिणयाए किं पओअणं?, एआए णं णेगमववहाराणं भंगसमुक्त्तिणयाए णेगमववहाराणं भंगोवदंसणया कजई (सू० १०९)। से किं तं णेगमववहाराणं भंगोवदंसणया?, २ तिसमयट्टिईए आणु० एगसमयटिईए अणाणु०
Jain Education
For Private & Personel Use Only
jainelibrary.org