________________
अनुयो. मलधारीया
वृत्तिः उपक्रमाधि
॥९
॥
तत्वात् सौधर्मः, एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षित ईशानः, एवं तत्तद्धिमानावतंसकप्राधान्येन तत्तन्नाम वाच्यं, यावत् सकलविमानप्रधानाच्युतावतंसकाभिधानविमानविशेषोपलक्षितोडच्युतः, लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि अवेयकानि, नैषामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि, ईषद्भाराकान्तपुरुषवन्नता अन्तेष्वितीषत्प्रागभारेति, अत्र प्रज्ञापकप्रत्यासत्तेरादौ सौधमस्योपन्यासः, ततो व्यवहितादिरूपत्वात् क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वं, शेषभावना तु पूर्वोक्तानुसारतः कर्तव्येति क्षेत्रानुपूर्वी समाप्ता ॥ १०४ ॥ उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराह
से किं तं कालाणु०१, २ दुविहा पण्णत्ता, तंजहा-उवणिहिआ य अणोवणिहिआ य (सू०१०५)। तत्थ णं जा सा उवणिहिआ सा ठप्पा, तत्थ णं जा सा अणोवणिहिआ सा दुविहा पण्णत्ता, तंजहा-णेगमववहाराणं संगहस्स य (सू० १०६)। से किं तं गमववहाराणं अणोवणिहिआ कालाणु०१, २ पंचविहा पण्णत्ता. तंजहा -अटुपयपरूवणया भंगसमुक्त्तिणया भंगोवदंसणया समोआरे अणुगमे (सू० १०७)। से किं तं गमववहाराणं अटुपयरूवणया ?, २ तिसमयटिइए आणु० जाव दससम
॥९२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org