SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ तानुसारेण रुचकस्त्रयोदशः, सूत्रलिखितानुसारतस्तु स एवैकादशो भवति, तत्त्वं तु केवलिनो विदन्तीति गाथार्थः ॥ इदानीमनन्तरोक्तद्वीपसमुद्राणामवस्थितिखरूपप्रतिपादनार्थं शेषाणां तु नामाभिधानार्थमाह| "जंबुद्दीवाओ खलु निरन्तरा सेसया असंखइमा । भुयगवरकुसवराविय कोंचवराभरणमाई य॥१॥” इति, व्याख्या-एते पूर्वोक्ताः सर्वेऽपि जम्बूद्वीपादारभ्य 'निरन्तरा नैरन्तर्येण व्यवस्थिताः, न पुनरमीषामन्तरेऽपरो द्वीपः कश्चनापि समस्तीति भावः, ये तु शेषका भुजगवराय इत ऊर्ध्वं वक्ष्यन्ते ते प्रत्येकमसख्याततमा द्रष्टव्याः, तथाहि-'भुजगवरे'ति पूर्वोक्ताद् रुचकवराद् द्वीपादसङ्ख्येयान् बीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः समस्ति, 'कुसवर'त्ति ततोऽप्यसङ्ख्येयाँस्तान् गत्वा कुशवरो नाम दीपः समस्ति, अपिचेति समुच्चये, 'कोंचवरे'त्ति ततोऽप्यसख्येयाँस्तानतिक्रम्य क्रौञ्चवरो नाम द्वीपः समस्ति, 'आभरणमाई यत्ति एवमसङ्ख्येयान् द्वीपसमुद्रानुल्लच्याऽऽभरणादयश्च-आभरणादिनामसदृशनामानश्च दीपा वक्तव्याः, समुद्रास्तु तत्सदृशनामान एव भवन्तीत्युक्तमेवेति गाथार्थः ॥ इयं च गाथा कस्याश्चिवाचनायां न दृश्यत एव, केवलं कापि वाचनाविशेषे दृश्यते, टीकाचूयोस्तु तद्व्याख्यानमुपलभ्यत इत्यस्माभिरपि व्याख्यातेति । तानेवाभरणादीनाह–'आभरणवत्थे'त्यादि गाथाद्वयम्, असङ्ख्येयानाम् असख्येयानां द्वीपानामन्ते आभरणवस्त्रगन्धोत्पलतिलकादिपर्यायसदृशनामक एकैकोऽपि दीपस्तावद्वक्तव्यो यावदन्ते स्वयम्भूरमणो द्वीपः, शुद्धोदकरसः खयम्भूरमण एव समुद्र इति गाथाद्वयभावार्थः ॥ ननु ययेवं तीसख्येयान् दीपानतिक्रम्य ये अनु. १६ Jan Education For Private Personal use only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy