________________
अनुयो०
मलधारीया
॥ ९१ ॥
Jain Education
वर्तन्ते तेषामेव दीपानामेतानि नामान्याख्यातानि ये त्वन्तरालेषु द्वीपास्ते किंनामका इति वक्तव्यं ?, सत्यं, लोके पदार्थानां शङ्खध्वज कलशस्वस्तिकश्रीवत्सादीनि यावन्ति शुभनामानि तैः सर्वैरप्युपलक्षितास्तेषु द्वीपाः प्राप्यन्त इति स्वयमेव द्रष्टव्यं यत उक्तम्- "दीवसमुद्दा णं भंते! केवइया नामधिज्जेहिं पण्णत्ता १, गोयमा ! जावइया लोए सुभा नामा सुभा रूवा सुभा गंधा सुभा रसा सुभा फासा एवइया णं दीवसमुद्दा नामधिज्जेहिं पण्णत्ता" इति सङ्ख्या तु सर्वेषामसख्येयखरूपा 'उद्धारसागराणं अड्ढाईजाण जन्तिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥ इति गाथाप्रतिपादिता द्रष्टव्या, तदेवमत्र क्रमोपन्यासे पूर्वानुपूर्वी व्यत्ययेन पश्चानुपूर्वी, अनानुपूर्वी त्वमीषामसङ्ख्येयानां पदानां परस्पराभ्यासे येऽसस्येया भङ्गा भवन्ति भङ्गकद्वयोना तत्खरूपा द्रष्टव्येति ॥
उड्डलोअखेत्ताणुपुव्वी तिविहा पण्णत्ता, तंजहा - पुव्वाणुपुव्वी पच्छाणुपुव्वी अणापुवी । से किं तं पुव्वाणुपुव्वी ?, २ सोहम्मे ईसाणे सणकुमारे माहिंदे बंभलोए लंतए महासुक्के सहस्सारे आणए पाणए आरणे अच्चुए गेवेज्जविमाणे अणुत्तरविमाणे
१ द्वीपसमुद्रा भदन्त ! कियन्तो नामधेयैः प्रज्ञप्ताः ?, गौतम! यावन्ति लोके शुभानि नामानि शुभानि रूपाणि शुभा गन्धाः शुभा रसाः शुभा स्पर्शा इयन्तो द्वीपसमुद्रा नामधेयैः प्रज्ञप्ताः. २ उद्धारसागराणामर्धतृतीयानां यावन्तः समयाः । द्विगुणद्विगुणप्रविस्तारा द्वीपोदधयो रज्वामियन्तः ॥ १ ॥
For Private & Personal Use Only
वृत्तिः
उपक्र
माधि०
॥ ९१ ॥
www.jainelibrary.org