SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ व्ययोगात् तमस्तमा इति, अत्र प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीत्वं, व्यत्ययेन पश्चानुपूर्वीत्वम् , अमीषां च सप्तानां पदानां परस्पराभ्यासे पश्च सहस्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चाद्यन्तभङ्गकद्वयरहितान्यनानुपूर्त्यां द्रष्टव्यानीति, शेषभावना पूर्ववदिति से किं तं पुव्वाणुपुठवी ?, २ जंबूदीवे लवणे धायइकालोअ पुक्खरे वरुणे । खीरघयखोअनंदी अरुणवरे कुंडले रुअगे ॥ १॥ आभरणवत्थगंधे उप्पलतिलए अ पुढविनिहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिदा ॥२॥ कुरुमंदरआवासा कूडा नक्खत्तचंदसूरा य । देवे नागे जक्खे भूए अ सयंभुरमणे अ॥३॥ से तं पुव्वाणुपुवी । से किं तं पच्छाणुपुवी?, २ सयंभूरमणे अ जाव जंबूद्दीवे, से तं पच्छाणुपुवी । से किं तं अणाणुपुठवी?, २ एआए चेव एगाइआए एगुत्तरिआए असंखेज गच्छगयाए सेढीए अण्णमण्णब्भासो दुरुपूणो, से तं अणाणुपुवी। तिर्यग्लोके क्षेत्रानुपू` 'जंबूदीवे' इत्यादिगाथाव्यास्या बायां प्रकाराभ्यां स्थानवादबyare JainEducatioe For Private Personel Use Only wwjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy