________________
अनुयो०
मलधा
रीया
॥ ८९ ॥
Jain Education
धूमप्पभा तमप्पभा तमतमप्पभा से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ?, २ तमतमा जाव रयणप्पभा, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए सत्तगच्छगयाए सेढीए अन्नमन्नभासो दुरूवूणो, से तं अणाणुपुव्वी । तिरिअलोअखेत्ताणुपुव्वी तिविहा पण्णत्ता, तंजहा - पुव्वाणुपुव्वी पच्छा पुव्वी अणाणुपुव्वी ।
'अहोलोयखेत्ताणुपुब्वी तिविहे त्यादि, अधोलोकक्षेत्रविषया आनुपूर्वी २, औपनिधिकीति प्रक्रमाल्लभ्यते, सा त्रिविधा प्रज्ञप्ता, तद्यथेत्यादि, शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि, इन्द्रनीलादिबहुविधरत्नसम्भवान्नरकवर्जप्रायो रत्नानां प्रभा - ज्योत्स्ना यस्यां सा रत्नप्रभा, एवं शर्कराणाम् - उपलखण्डानां प्रभा - प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्कराप्रभा, वालुकाया वालिकाया वा परुषपांशुत्कररूपायाः प्रभा - स्वरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तमः प्रभा, कृष्णद्रव्योपलक्षितेत्यर्थः, कचित्तमेति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमसः प्रभा यस्यां सा महातमः प्रभा, अतिकृष्णद्रव्योपलक्षितेत्यर्थः कचित्तमतमेति पाठः, तत्राप्यतिशयवत्तमस्तमस्तमस्तद्रूपद्र
For Private & Personal Use Only
वृत्तिः
उपक्र
माधि०
॥ ८९ ॥
jainelibrary.org