SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ गात्तिर्यग्भाग एवातिविशालतयाऽत्र प्रधानम्, अतस्तेन व्यपदेशः कृतः, तिर्यग्भागप्रधानो लोकस्तिर्यग्लोकः, उक्तं च-"मज्झणुभावं खेत्तं जं तं तिरियंति वयणपज्जवओ। भण्णइ तिरियं विसालं अतो व तं तिरियलोगोत्ति ॥१॥” 'वयणपज्जवओ'त्ति मध्यानुभाववचनस्य तिर्यग्ध्वनेः पर्यायतामाश्रित्येत्यर्थः । अत्र च जघन्यपरिणामवद्रव्ययोगतो जघन्यतया गुणस्थानकेषु मिथ्यादृष्टेरिवादावेवाधोलोकस्योपन्यासः, तदुपरि ४ मध्यमद्रव्यवत्त्वात् मध्यमतया तिर्यग्लोकस्य, तदुपरिष्टादुत्कृष्टद्रव्यवत्त्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः, पश्चानुपूर्वी तु व्यत्ययेन प्रतीतैव, अनानुपू- तु पयस्य षड् भङ्गा भवन्ति, ते च पूर्व दर्शिता एव, शेषभावना विह प्राग्वदेवेति । अत्र च कचिद्वाचनान्तरे एकप्रदेशावगाढादीनां असङ्ख्यातप्रदेशावगाढान्तानां प्रथम पूर्वानुपूादिभाव उक्तो दृश्यते, सोऽपि क्षेत्रानुपूय॑धिकाराविरुद्ध एव, सुगमत्वाचोक्तानुसारेण भावनीय इति ॥ साम्प्रतं वस्त्वन्तरविषयत्वेन पूर्वानुपूादिभावं दिदर्शयिपुरधोलोकादीनां च भेदपरिज्ञाने शिष्यव्युत्पत्तिं पश्यन्नाह अहोलोअखेत्ताणुपुव्वी तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणा णुपुवी। से किं तं पुव्वाणुपुव्वी ?, २ रयणप्पभा सक्करप्पभा वालुअप्पभा पंकप्पभा १ मध्यानुभावं क्षेत्रं यत् तत्तिर्यगिति वचनपर्यवात् । भण्यते तिर्यग् विशालमतो वा स तिर्यग्लोक इति ॥१॥ SHASHTRA Jain Education Fortrivate Personal Use Only
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy