________________
अनुयो० मलधारीया
वृत्तिः उपक्रमाधि०
॥८५॥
PROCESSORIES ARE
इति चेद्, उच्यते, षट् तावत् मध्यव्यवस्थापितेन सह लभ्यन्ते चत्वारस्तु त्रिकसंयोगा दिग्व्यवस्थापितैश्चतुर्भिरेव केवलैरिति, चतुष्कयोगास्तु चत्वारो मध्यव्यवस्थापितेन सह लभ्यन्ते, एकस्तु तन्निरपेक्षैर्दिग्व्यवस्थितैरेवेति सर्वे पश्च, पश्चकयोगस्तु प्रतीत एवेति, तदेवं प्रदेशपश्चकप्रस्तारेऽप्यानुपूर्वीणां बाहुल्यं दृश्यते, अत एव तदनुसारेण सद्भावतोऽसङ्खयेयप्रदेशात्मके लोकेऽत्रानुपूर्वीद्रव्याणां शेषेभ्योऽसङ्ख्यातगुणत्वं भावनीयमित्यलं विस्तरेण । उक्तं भागद्वारम्, साम्प्रतं भावद्वारम्
णेगमववहाराणं आणुपुव्वीदव्वाइं कयरंमि भावे होजा?, णियमा साइपारिणामिए
भावे होजा, एवं दोण्णिवि। तत्र च द्रव्याणां त्र्यादिप्रदेशावगाहपरिणामस्य एकप्रदेशावगाहपरिणामस्य द्विप्रदेशावगाहपरिणामस्य च सादिपारिणामिकत्वात् त्रयाणामपि सादिपारिणामिकभाववर्तित्वं भावनीयमिति । अल्पबहुत्वद्वारे• एएसि णं भंते ! णेगमववहाराणं आणुपुत्वीदव्वाणं अणाणुपुत्वीदव्वाणं अवत्तव्वगद
व्वाण य दव्वट्टयाए पएसट्टयाए दव्वट्टपएसद्वयाए कयरे कयरेहितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा?, गोयमा ! सव्वत्थोवाइं गमववहाराणं अवत्तव्वग
CALARARASI ACASOS
॥८५॥
Jain Education
For Private & Personel Use Only
Mirjainelibrary.org