SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ORGANICALCULAR दव्वाइं दवट्ठयाए अणाणुपुत्वीदव्वाइं दवट्टयाए विसेसाहियाइं आणुपुत्वीदव्वाइं दव्वट्टयाए असंखेज्जगुणाई, पएसट्टयाए सव्वत्थोवाइं गमववहाराणं अणाणुपुव्वीदव्वाइं अपएसट्टयाए अवत्तव्वगदव्वाइं पएसट्टयाए विसेसाहियाइं आणुपुवीदव्वाइं पएसट्टयाए असंखेज्जगुणाई, दव्वटुपएसट्टयाए सव्वत्थोवाइं णेगमववहाराणं अवत्तव्वगदव्वाइं दवट्टयाए अणाणुपुवीदव्वाइं दव्वट्ठयाए अपएसट्टयाए विसेसाहिआइं अवत्तव्वगदव्वाई पएसट्टयाए विसेसाहियाइं आणुपुत्वीदव्वाई दव्वट्टयाए असंखेजगुणाई ताई चेव पएसट्टयाए असंखेजगुणाई, से तं अणुगमे । से तं गमववहाराणं अणोवणिहिआ खेत्ताणुपुत्वी (सू० १०१) इह द्रव्यगणनं द्रव्यार्थता प्रदेशगणनं प्रदेशार्थता उभयगणनं तुभयार्थता, तत्रानुपूया विशिष्टद्रव्यावगाहोपलक्षिताख्यादिनभप्रदेशसमुदायास्तावद् द्रव्याणि समुदायारम्भकास्तु प्रदेशाः, अनानुपू- खेकैकप्रदेशावगाहिद्रव्योपलक्षिताः सकलनभःप्रदेशाः प्रत्येकं द्रव्याणि, प्रदेशास्तु न संभवन्ति, एकैकप्रदेशद्रव्ये हि प्रदेशान्तरायोगाद, अवक्तव्यकेषु तु यावन्तो लोके विकयोगाः संभवन्ति तावन्ति प्रत्येकं द्रव्याणि तदा Jain Educational For Private & Personel Use Only wwwjainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy