________________
वृत्तिः उपक्रमाधि.
रीया
अनुयो०
ण्यपि तद्भावं विहाय पुनस्तथैव जायन्त इति कदाचिदपि सम्भवति, असङ्ख्येयानां तेषां सर्वदेवोक्तत्वादिति मलधा
भावः । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्यसावेवैकानेकद्रव्याश्रया अन्तरकालवक्तव्यता, केवलमनानुपूर्वीद्रव्यस्यैकप्रदेशावगाढस्यावक्तव्यकद्रव्यस्य तु विप्रदेशावगाढस्य पुनस्तथाभवनेऽन्तरकालश्चिन्तनीयः, शेषा तु
क्याख्यायभावना सर्वाऽपि तथैवेति ॥ उक्तमन्तरद्वारम्, साम्प्रतं भागद्वारमुच्यते॥८४॥
णेगमववहाराणं आणुपुत्वीदव्वाइं सेसदव्वाणं कइभागे होज्जा ?, तिण्णिवि जहा
दव्वाणुपुवीए॥ तत्र यथा द्रव्यानुपूया तथाऽन्त्राप्यानुपूर्वीद्रव्याणि अनानुपूर्व्यवक्तव्यकलक्षणेभ्यः शेषद्रव्येभ्योऽसङ्येयैभौगैरधिकानि, शेषद्रव्याणि तु तेषामसङ्खयेयभागे वर्तन्त इति । अत्राह-ननु त्र्यादिप्रदेशावगाढानि द्रव्याण्यानुपूर्व्य एकैकप्रदेशावगाढान्यनानुपूयॊ द्विद्विप्रदेशावगाढान्यवक्तव्यकानीति प्राक् प्रतिज्ञातम्, एतानि
चानुपूर्व्यादीनि सर्वस्मिन्नपि लोके सन्त्यतो युक्त्या विचार्यमाणान्यानुपूर्वीद्रव्याण्येव स्तोकानि ज्ञायन्ते, दतथाहि-असत्कल्पनया किल लोके त्रिंशत् प्रदेशाः, तत्र चानानुपूर्वीद्रव्याणि त्रिंशदेव, अवक्तव्यकानि तु||
पञ्चदश, आनुपूर्वीद्रव्याणि तु यदि सर्वस्तीकतया त्रिप्रदेशनिष्पन्नानि गण्यन्ते तथापि दशैव भवन्तीति शेषेभ्यः स्तोकान्येव प्रामुवन्ति, कथमसङ्खयेयगुणानि स्युरिति?, अत्रोच्यते, एकस्मिन्नानुपूर्वीद्रव्ये ये नभान
ॐॐॐॐॐ
in Education inter
na
For Private & Personel Use Only
www.jainelibrary.org