________________
अनुयो० मलधारीया
॥८३॥
कद्रव्यस्यैकावगाहेनोत्कृष्टतोऽप्यसङ्ख्यातकालमेवावस्थानादिति, नानाद्रव्याणि तु 'सर्वाद्धा' सर्वकालमेव
वृत्तिः भवन्ति, व्यादिप्रदेशावगाढद्रव्यभेदानां सदैवावस्थानादिति, एवं यदा समयमेकं किश्चिद् द्रव्यमेकस्मिन्
उपक्रप्रदेशेऽवगाढं स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदाऽनानुपूर्व्याः समयो जघन्यावगाहस्थितिः, यदा तु|| माधि० तदेवासङ्ख्यातं कालं तद्रूपेण स्थित्वा ततो व्यादिप्रदेशावगाढं भवति तदोत्कृष्टतोऽसङ्ख्येयोऽवगाहस्थितिकालः, नानाद्रव्याणि तु सर्वकालम्, एकप्रदेशावगाढद्रव्यभेदानां सर्वदैव सद्भावादिति, अवक्तव्यकस्य तु द्विप्रदेशावगाढस्य समयादूर्ध्वमेकमिख्यादिषु वा प्रदेशेष्ववगाहप्रतिपत्तौ जघन्यः समयोऽवगाहस्थितिः, असङ्ख्येयकालावं द्विप्रदेशावगाहं परित्यजत उत्कृष्टतोऽसङ्खयेयोऽवगाहस्थितिकालः सिद्ध्यति, नानाद्रव्याणि तु सर्वकालं, द्विप्रदेशावगाढद्रव्यभेदानां सदैव भावादिति, एवं समानवक्तव्यत्वादतिदिशति'एवं दोणिवि'त्ति । इदानीमन्तरद्वारम्___णेगमववहाराणं आणुपुत्वीदव्वाणमंतरं कालओ केवच्चिरं होइ ?, तिण्हपि एगं दव्वं
पडुच्च जहणणेणं एक समयं उक्कोसेणं असंखेनं कालं, नाणादवाइं पडुच्च णत्थि
अंतरं ॥ 'जहण्णेणं एकं समयंति, अत्र भावना-इह यदा व्यादिप्रदेशावगाढं किमप्यानुपूर्वीद्रव्यं समयमेकं तस्मा
SCACACANCELEMOCRACCESS
DEducH
For Private sPersonal use Only