SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ अनु. २ Jain Education Inter शेषकालानियमेन पठ्यते तदुत्कालिकम् - आवश्यकादि । अत्र गुरुः प्रतिवचनमाह - 'कालियस्सवी' त्यादि, कालिकस्याप्यसौ प्रवर्त्तते, उत्कालिकस्यापि इदं पुनः प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्य उत्कालिकस्यासौ म न्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते तच्चोत्कालिकमेवेति हृदयम् ॥ ४ ॥ उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति - जइ उक्कालिअस्स अणुओगो किं आवस्सगस्स अणुओगो ? आवस्सगवतिरित्तस्स अणुओगो ?, आवस्सगस्सवि अणुओगो आवस्सगवतिरित्तस्सवि अणुओगो, इमं पुण पट्टवणं पडुच्च आवस्सगस्स अणुओगो ( सू० ५ ) यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्त्तते यद्वाऽऽवश्यकव्यतिरिक्तस्य ?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः । तत्र श्रमणैः श्रावकैश्चो भय सन्ध्यमवश्यंकरणादावश्यकं - सामायिकादिषडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं भिन्नं दशवैकालिकादि, गुरुराह - 'आवस्सगस्सवी' त्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किंत्विदं प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्यावश्यकस्यानुयोगो नेतरस्य सकलसामाचारी मूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देशसमुद्देशानुज्ञास्त्वावश्यके प्रवर्त्त माना अप्यत्र नाधिकृताः, अनुयोगावसरत्वाद्, अतस्तत्परिहारेणोक्तम्, 'अणुओगो'त्ति, अयमत्र भावार्थ: For Private & Personal Use Only inelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy