________________
HERE5%AAT
पूर्वी १ अवक्तव्यक १ इति त्रयः प्रत्येकभङ्गाः, आनुपूर्वी १ अनानुपूर्वी १ इति प्रथमो द्विकयोगः, आनुपूर्वी १ अवक्तव्यक १ इति द्वितीयो द्विकयोगः, अनानुपूर्वी अवक्तव्यक इति तृतीयो द्विकयोगः, आनुपूर्वी १ अनानुपूर्वी १ अवक्तव्यक १ इति त्रिकयोगः, एवमेते सप्त भङ्गाः। 'से तमित्यादि निगमनम् ॥ ९२॥ भङ्गोपद-IN नतां विभणिषुराह
से किं तं संगहस्स भंगोवदंसणया ?, २ तिपएसिया आणुपुत्वी परमाणुपोग्गला अणाणुपुव्वी दुपएसिया अवत्तव्वए, अहवा तिपएसिया य परमाणुपोग्गला य आणुपुत्वी य अणाणुपुत्वी य, अहवा तिपएसिया य दुपएसिया य आणुपुव्वी य अवत्तव्वए य अहवा परमाणुपोग्गला य दुपएसिया य अणाणुपुव्वी य अवत्तव्वए य अहवा तिपएसिया य परमाणुपोग्गला य दुपएसिया य आणुपुवी य अणाणुपुवी य अवत्तव्वए य, से तं संगहस्स भंगोवदंसणया (सू० ९३) से किं तं संगहस्स समोयारे ?, २ संगहस्स आणुपुत्वीदव्वाइं कहिं समोयरंति ?, किं आणुपुत्वीदव्वेहिं समोयरंति ? अणाणुपुव्वीदव्वेहिं समोयरंति ? अवत्तव्वगदव्वेहिं
Jain Education
a
l
For Private Personal Use Only
Ju.jainelibrary.org