SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अनुयोग मलधारीया वृत्तिः उपक्रमाधि. एआए णं संगहस्स अट्ठपयपरूवणयाए किं पओअणं ?, एआए णं संगहस्स अट्टपयपरूवणयाए संगहस्स भंगसमुक्त्तिणया कजइ ॥ से किं तं संगहस्स भंगसमुकित्तणया ?, २ अत्थि आणुपुत्वी १ अस्थि अणाणुपुब्बी २ अस्थि अवत्तव्वए ३, अहवा अस्थि आणुपुब्बी अ अणाणुपुव्वी अ ४ अहवा अस्थि आणुपुव्वी अ अवत्तव्वए अ ५ अहवा अस्थि अणाणुपुव्वी अ अवत्तव्वए अ ६ अहवा अस्थि आणवी अ अणाणपुव्वी अ अवत्तव्वए अ ७, एवं सत्त भंगा, से तं संगहस्स भंगसमुकित्तणया॥ एआए णं संगहस्स भंगसमुक्त्तिणयाए किं पओयणं?, एयाए णं संगहस्स भंगसमुकित्तणयाए संगहस्स भंगोवदंसणया कीरइ (सू० ९२) अत्रापि व्याख्या कृतैव द्रष्टव्या यावत् 'अत्थि आणुपुत्वी त्यादि, इहैकवचनान्तात्रय एव प्रत्येकभङ्गाः, सामान्यवादित्वेन व्यक्तिबहुत्वाभावतो बहुवचनाभावाद्, आनुपूादिपदत्रयस्य च त्रयो द्विकसंयोगा भवन्ति, एकैकस्मैिश्च द्विकयोगे एकवचनान्त एक एव भङ्गः, त्रिकयोगेऽपि एक एवैकवचनान्त इति,सर्वेऽपि सप्तभङ्गाः संपद्यन्ते, शेषास्त्वेकोनविंशतिर्बहुवचनसम्भविस्वान्न भवन्ति । अत्र स्थापना-आनुपूर्वी १ अनानु * ॥ ७० ॥ Jain Educational Collona For Private & Personel Use Only Grow.jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy