SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अनुयो० मलधारीया वृत्तिः उपक्रमाधि ॥७१॥ समोयरंति ?, संगहस्स आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति नो अणाणुपुब्बीदव्वेहिं समोयरंति नो अवत्तव्वगदम्वेहिं समोयरंति, एवं दोन्निवि सट्टाणे सट्टाणे समोयरंति, से तं समोयारे (सू० ९४) __ अत्रापि सप्तभङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः, भावार्थस्तु सर्वः पूर्ववत्, ‘से त'मित्यादि निगम-10 नम् । अथ समवताराभिधित्सया प्राह-'से किं तं संगहस्स समोयारे'इत्यादि, इदं च द्वारं पूर्ववन्निखिलं भावनीयम् ॥ ९३-९४ ॥ अथानुगमं व्याचिख्यासुराह से किं तं अणुगमे ?, २ अविहे पन्नत्ते, तंजहा-संतपय परूवणया दव्वपमाणं च खित्तफुसणा य । कालो य अंतरं भाग भावे अप्पाबहुं नत्थि ॥ १ ॥ संगहस्स आणुपुवीदव्वाइं किं अत्थि णत्थि ?, नियमा अस्थि, एवं दोन्निवि।संगहस्स आणुपुवीदव्वाई किं संखिज्जाइं असंखेजाइं अणंताई ?, नो संखेजाइं नो असंखेज्जाइं नो अणंताई नियमा एगो रासी, एवं दोनिवि । संगहस्स आणुपुव्वीदव्वाइं लोगस्स कइभागे होजा ? किं संखेजइभागे होज्जा असंखेज्जइभागे होज्जा संखेजेसु भागेसु होजा असं Jain Education on For Private Personel Use Only 8 .jainelibrary.org
SR No.600060
Book TitleAnuyogadwarasutram Uttarardham
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages546
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy