________________
अनुयो०
मलधारीया
वृत्तिः उपक्रमाधि
॥७१॥
समोयरंति ?, संगहस्स आणुपुव्वीदव्वाइं आणुपुव्वीदव्वेहिं समोयरंति नो अणाणुपुब्बीदव्वेहिं समोयरंति नो अवत्तव्वगदम्वेहिं समोयरंति, एवं दोन्निवि सट्टाणे
सट्टाणे समोयरंति, से तं समोयारे (सू० ९४) __ अत्रापि सप्तभङ्गास्त एवार्थकथनपुरस्सरा भावनीयाः, भावार्थस्तु सर्वः पूर्ववत्, ‘से त'मित्यादि निगम-10 नम् । अथ समवताराभिधित्सया प्राह-'से किं तं संगहस्स समोयारे'इत्यादि, इदं च द्वारं पूर्ववन्निखिलं भावनीयम् ॥ ९३-९४ ॥ अथानुगमं व्याचिख्यासुराह
से किं तं अणुगमे ?, २ अविहे पन्नत्ते, तंजहा-संतपय परूवणया दव्वपमाणं च खित्तफुसणा य । कालो य अंतरं भाग भावे अप्पाबहुं नत्थि ॥ १ ॥ संगहस्स आणुपुवीदव्वाइं किं अत्थि णत्थि ?, नियमा अस्थि, एवं दोन्निवि।संगहस्स आणुपुवीदव्वाई किं संखिज्जाइं असंखेजाइं अणंताई ?, नो संखेजाइं नो असंखेज्जाइं नो अणंताई नियमा एगो रासी, एवं दोनिवि । संगहस्स आणुपुव्वीदव्वाइं लोगस्स कइभागे होजा ? किं संखेजइभागे होज्जा असंखेज्जइभागे होज्जा संखेजेसु भागेसु होजा असं
Jain Education
on
For Private Personel Use Only
8
.jainelibrary.org